Canción en sánscrito del Mārkaṇḍeya Purāṇa

Hermosa y profunda. Madālasā le canta a su hijo. (composed in Raag Kafi)

Sanscrito Texto:

शुद्धोसि बुद्धोसि निरँजनोऽसि सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ मँदालसोल्लपमुवाच पुत्रम्। शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि तत्कल्पनयाधुनैव। पच्चात्मकँ देहँ इदँ न तेऽस्ति नैवास्य त्वँ रोदिषि कस्य हेतो॥ न वै भवान् रोदिति विक्ष्वजन्मा शब्दोयमायाध्य महीश सूनूम्। विकल्पयमानो विविधैर्गुणैस्ते गुणाश्च भौताः सकलेन्दियेषु॥ भूतनि भूतैः परिदुर्बलानि वृद्धिँ समायाति यथेह पुँसः। अन्नाम्बुपानादिभिरेव तस्मात् न तेस्ति वृद्धिर् न च तेस्ति हानिः॥ त्वम् कँचुके शीर्यमाणे निजोस्मिन् तस्मिन् देहे मूढताँ मा व्रजेथाः। शुभाशुभौः कर्मभिर्देहमेतत् मृदादिभिः कँचुकस्ते पिनद्धः॥ तातेति किँचित् तनयेति किँचित् अँबेति किँचिद्धयितेति किँचित्। ममेति किँचित् न ममेति किँचित् त्वम् भूतसँघँ बहु म नयेथाः॥ सुखानि दुःखोपशमाय भोगान् सुखाय जानाति विमूढचेताः। तान्येव दुःखानि पुनः सुखानि जानाति विद्धनविमूढचेताः॥ यानँ चित्तौ तत्र गतश्च देहो देहोपि चान्यः पुरुषो निविष्ठः। ममत्वमुरोया न यथ तथास्मिन् देहेति मात्रँ बत मूढरौष।

Deja una respuesta

Su dirección de correo no será publicada. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>